Hanuman Chalisa chanted by Bharata - a podcast by Sukadev Bretz www.yoga-vidya.de

from 2011-10-28T08:07

:: ::

The famous Hanuman Chalisa sung by Bharata. This is a live recording from a satsang at Yoga Vidya Ashram Bad Meinberg, Germany. You can find the Hanuman Chalisa in our Yoga Vidya Kirtan Songbook as No. 706. Here is the complete text:

Shrīguru Charana Saroja Raja
Nija Mana Mukura Sudhāri
Baranau Raghubara Vimala Jasu
Jo Dāyaku Phala Chāri

Buddhihīna Tanu Jānike
Sumirau Pavana-Kumāra
Bala Budhi Vidyā Dehu Mohi
Harahu Kalesa Bikāra

Jay Hanumāna Jnāna Guna Sāga-ra
Jay Kapīsa Tihu Loka Ujāgara

Rāma Dūta Atulita Bala Dhāmā
Anjani-Putra Pavanasuta Nāmā

Mahābīra Bikrama Bajarangī
Kumati Nivāra Sumati Ke Sangi

Kanchana Barana Birāja Subesā
Kānana Kundala Kunchita Kesā

Hātha Bajra Au Dhvajā Birājai
Kāndhe Mūmja Janeeu Sājai

Shankara Suvana Kesari-Nandana
Teja Pratāpa Mahā Jaga Bandana

Vidyāvāna Gunī Ati Chātura
Rāma Kāja Karibe Ko ātura

Prabhu Charitra Sunibe Ko Rasiya
Rāma Lakhana Sītā Mana Basiyā

Sūkshma Rūpa Dhari Siyahin Dikhāvā
Bikata Rūpa Dhari Lanka Jarāvā

Bhīma Rūpa Dhari Asura Samhāre
Rāmachandra Ke Kāja Samvāre

Lāya Sajīvana Lakhana Jiyāye
Sriraghubīra Harasi Ura Lāye

Raghupati Kīnhin Bahuta Badāi
Tuma Mama Priya Bharatahi
Sama Bhāi

Sasara Bada Tumharo Jasa Gāvaim
Asa Kahi Shrīpati Kantha Lagā-vaim

Sanakādika Brahmādi Munīsā
Nārada Shārada Sahita Ahisā

Yama Kubera Digapāla Jahām Te
Kabi Kobida Kahi Sake Kahām Te

Tuma Upkāra Sugrīvahim Kīnhā
Rāma Milāya Rāja Pada Dīnhā

Tumharo Mantra Bibhīshana Mānā
Lankeshwara Bhaye Saba Jaga Jānā

Juga Sahasra Jojana Para Bhānū
Lilyo Tāhi Madhura Phala Jānū

Prabhu Mudrikā Meli Mukha Māhim
Jaladhi Lānghi Gaye Acharaja Nāhim

Durgama Kāja Jagata Ke Jete
Sugama Anugraha Tumhare Tete

Rāma Duāre Tuma Rakhvāre
Hota Na Ajnā Binu Paisāre

Saba Sukha Lahai Tumhārī
Saranā
Tuma Rakshaka Kāhū Ko Dara Nā

Āpana Teja Samhāro āpai
Tinon Loka Hānka Te Kāmpai

Bhūta Pisācha Nikata Nahim āvai
Mahābīra Jaba Nāma Sunāvai

Nāsai Roga Hared Saba Pīrā
Japata Nirantara Hanumata Bīrā

Sankata Tein Hanumāna Chhudā-vai
Mana Krama Bachana Dhyāna Jo Lāvai

Saba Para Rāma Tapasvī Rājā
Tina Ke Kāja Sakala Tuma Sājā

Aura Mano Ratha Jo Koi Lāvai
Soi Amita Jīvana Phala Pāvai

Chārom Juga Paratāpa Tumhārā
Hai Parasiddha Jagata Ujiyārā

Sādhu Santa Ke Tuma Rakhavāre
Asura Nikandana Rāma Dulāre

Ashta Siddhi Nau Nidhi Ke Dātā
Asa Bara Dīna Jānakī¬ Mātā

Rāma Rasāyana Tumhare Pāsā
Sadā Raho Raghupati Ke Dāsā

Tumhare Bhajana Rāma Ko Bhāvai
Janama Janama Ke Dukha
Bisarāvai

Anta Kāla Raghubara Pura Jāi
Jahām Janam Hari-Bhakta Kahāi

Aura Devatā Chitta Na Dharai
Hanumata Sei Sarba Sukha Karai

Sankata Katai Mitai Saba Pirā
Jo Sumirai Hanumata Balabīrā

Jai Jai Jai Hanumāna Gosāi
Kripā Karahu Guru Deva Ki Nāim

Jo Shata Bāra Pātha Kara Koi
Chuutahi Bandi Mahā Sukha Hoi

Jo Yaha Padhai Hanumāna Chalīsā
Hoya Siddhi Sākhi Gaurisā

Tulasīdāsa Sadā Hari Cherā
Kījai Nātha Hridaya Maha Derā

Pavana Tanaya Sankata Harana
Mangala Mūrati Rūpa
Rāma Lakhana Sītā Sahita
Hridaya Basahu Sura Bhūpa

I promised to introduce bit by bit the different Podcasts at Yoga Vidya. Today I want to present Meditation Video Podcast. This Podcast consists of Meditation Instructions - mostly in German. So, if you don't speak German, you have to be very selective: Some are bilingual, meaning there is a native English Speaker guiding the meditation, and somebody translating. Here is the RSS Feed http://meditation-video.podspot.de/rss

Further episodes of Was ist ein Podcast? Definition, Bedeutung und Erklärung.

Further podcasts by Sukadev Bretz www.yoga-vidya.de

Website of Sukadev Bretz www.yoga-vidya.de