Purusha Suktam recites by Harilalji - a podcast by Sukadev Bretz www.yoga-vidya.de

from 2018-03-02T14:10

:: ::

Harilalji sings or recites the Purusha suktam. The Purusha Suktam is one of the holiest texts from the Vedas. Purusha Suktam is a sukta, a hymn that sings the unity of all creation as Purusha, as Divine Being. Listen or hear this recitation by Harilalji:

[...]

Sahasra-shirsha Purushaha
SahasRakshah Sahasra-pat /
Sa Bhumim Vishvato Vritva
Atyatishthad Dashangulam // 1 //

Purusha Evedam Sarvam
Yad Bhutam Yach Cha Bhavyam /
Utanritatvasyeshanah
Yad Annenatirohati // 2 //

Etavan Asya Mahima Ato Jyayansh Cha Purushah /
Pado\' Sya Vishva Bhutani
Tripad Asyanritam Divi // 3 //

Tripad Urdhva Udait Purusha
Pado \'syehabhavat Punah /
Tato Vishvan Vyakramat
Sashananashane Abhi // 4 //

Tasmad Virad Ajayata
Virajo Adhi Purushah /
Sa Jato Atyarichyata
Paschad Bhumim Atho Purah // 5 //

Yat Purushena Havisha
Deva Yajnam Atanvata /
Vasanto Asyasid Ajyam
Grishma Idhmash Sharaddhavih // 6 //

Saptasyasan Paridhayah
Trih Sapta Samidhah Kritah /
Deva Yad Yajnam Tanvanah
Abadhnan Purusham Pashum // 7 //

Tam Yajnam Barhishi Praukshan
Purusham Jatam Agratah /
Tena Deva Ayajanta
Sadhya Rishayash Cha Ye // 8 //

Tasmad Yajnat Sarva-hutah
Sambhritam Prishad-ajyam /
Pashuns Tansh Chakre Vayavyan
Aranyan Granyansh Cha Ye // 9 //

Tasmad Yajnad Sarva-hutah
Richah Samani Jajnire /
Chhandansi Jajnire Tasmat
Yajus Tasmad Ajayata // 10 //

Tasmad Ashva Ajayanta
Ye Ke Chobhaya-datah /
Gavo Ha Jajnire Tasmat
Tasmaj Jata Ajavayah // 11 //

Yat Purusham Vyadadhuh
Katidha Vyakalpayan /
Mukham Kim Asya Kau Bahu
Kav Uru Padav Uchyete // 12 //

Brahmano \'sya Mukham Asit
Bahu Rajanyah Kritah /
Uru Tad Asya Yad Vaishyah
Padbhyam Shudro Ajayata // 13 //

Chandrama Manaso Jatah
Chakshoh Suryo Ajayata /
Mukhad Indrash Chagnish Cha
Pranad Vayur Ajayata // 14 //

Nabhya Asid Antariksham
Shirshno Dyauh Samavartata /
Padbhyam Bhumir Dishah Shrotrat
Tatha Lokan Akalpayan // 15 //

Vedaham Etam Purusham Mahantam
Aditya-varnam Tamasas Tu Pare /
Sarvani Rupani Vichitya Dhirah
Namani Kritvabhivadan Yad Aste // 16 //

Dhata Purastad Yam Udajahara
Shakrah Pravidvan Pradishash Chatasrah /
Tam Evam Vidvan Anrita Iha Bhavati
Nanyah Pantha Ayanaya Vidyate // 17 //

Yajnena Yajnam Ayajanta Devah
Tani Dharmani Prathamany Asan /
Te Ha Nakam Mahimanah Sachante
Yatra Purve Sadhyah Santi Devah // 18 //

Adbhyah Sambhutah Prithivyai Rasach Cha
Vishva-karmanah Samavartatadhi /
Tasya Tvashta Vidadhad Rupam Eti
Tat Purushasya Vishvam Ajanam Agre // 19 //

Vedaham Etam Purusham Mahantam
Aditya-varnam Tamasah Parastat /
Tam Evam Vidvan Anrita Iha Bhavati
Nanyah Pantha Vidyate \'yanaya // 20 //

Praja-patish Charati Garbhe Antah
Ajayamano Bahudha Vijayate /
Tasya Dhirah Parijananti Yonim
Marichinam Padam Ichchhanti Vedhasah // 21 //

Yo Devebhya Atapati
Yo Devanam Purohitah /
Purvo Yo Devebhyo Jatah
Namo Ruchaya Brahmaye // 22 //

Rucham Brahmam Janayantah
Deva Agre Tad Abruvan /
Yas Tvaivam Brahmano Vidyat
Tasya Deva Asan Vashe // 23 //

Hrish Cha Te Lakshmish Cha Patnyau
Ahoratre Parshve
Nakshatrani Rupam
Ashvinau Vyattam \'
Ishtam Manishana
Amum Manishana
Sarvam Manishana // 24 //

Harilalji gives seminars at Yoga Vidya Germany and in Arsha Vidya Ashram Kerala.

For more english yoga videos, music, blog posts, etc., please visit our english pages at my.yoga-vidya.org. For more information on english classes, courses and seminars at Yoga Vidya, please see yoga-vidya.org/english/seminar.

Further episodes of Was ist ein Podcast? Definition, Bedeutung und Erklärung.

Further podcasts by Sukadev Bretz www.yoga-vidya.de

Website of Sukadev Bretz www.yoga-vidya.de