Chhinnmasta Stotram छिन्नमस्ता स्तोत्रम् - a podcast by RaJaT JaiN

from 2022-03-17T13:22

:: ::

Chhinnmasta Stotram छिन्नमस्ता स्तोत्रम् नाभौ शुद्धसरोजरक्तविलसद्वन्धूकपुष्पारुणं।

भास्वद्भास्करमण्डलं तदुदरे तद्योनिचक्रम्महत्।।

तन्मध्ये विपरीत मैथुन रतप्रद्युम्नतत्कामिनी।

पृष्ठस्थां तरुणार्ककोटिविलसत्तेजः स्वरूपां शिवाम्।।

वामे छिन्नशिरोधरां तदितरे पाणौ महत्कर्तृकां।

प्रत्यालीढपदां दिगन्तवानामुन्मुक्तकेशव्रजाम्।।

छिन्नात्मीयशिरः समुल्लसद्सृग्धारां पिबन्तीं परां।

बालादित्यसमप्रकाशविलसन्नेत्रत्रयोद्भासिनीम्

।। वामादन्यत्र नालं बहु बहुलगलद्रक्तधाराभिरुच्चैः।

पायन्तीमस्थिभूषां करकमललसत्कर्तृकामुग्ररूपाम्।।

रक्तामारक्तकेशीमपगतवसनां वर्णिनीमात्मशक्तिं।

प्रत्यालींढोरुपादामरुणितनयनां योगिनीं योगनिद्राम।।

दिग्वस्त्रां मुक्तकेशीं प्रलयघटघटाघोररूपां प्रचण्डी।

दंष्ट्रांदुष्प्रेक्ष्यवक्त्रोदरविवरलसल्लोलजिह्वाग्रभागाम्।।

विद्युल्लोलाक्षियुग्मां हृदयतटलसद्भोगिभीमां सुमूर्ति।

सद्यश्छिन्नात्मकण्ठप्रगलितरुधिरैर्डाकिनीं वर्द्धयन्तीम्।।

ब्रह्मेशानाच्युताद्यैः शिरसि विनिहितामंदपादारविंदामात्मज्ञैर्योगिमुख्यैः।

सुनिपुणमनिशं चिन्तिताचिंत्यरूपाम् संसारे सारभूतां।।

त्रिभुवनजननीं छिन्न मस्तां प्रशस्तामिष्टां।

तामिष्टदात्रीं कलिकलुषहरां चेतसा चिन्तयामि।।

उत्पत्तिस्थितिसंहृतीर्घटयितुं धत्ते त्रिरूपां तनुं।

त्रैगुणयाज्जगतो मदीयविकृतिर्ब्रह्माच्युतः शूलभृत्।।

तमाद्यां प्रकृतिं स्मरामि मनसा सर्व्वार्थसंसिद्धये।

यस्याः स्मेरपदारविन्दयुगले लाभं भजन्तेऽमनाः।।

अपि पिशित-परस्त्री योगपूजापरोऽहं।

बहुविधजडभावारम्भसम्भाविताऽहम्।।

पशुजनविरतोऽहं भैरवीसंस्थितोऽहं।

गुरुचरणपरोऽहं भैरवोऽहं शिवोऽहम्।।

इदं स्तोत्रं महापुण्यं ब्रह्मणा भाषितं पुरा।

सर्व्वसिद्धिप्रदं साक्षान्महापातकनाशनम्।।

यः पठेत प्रातरुत्थाय देव्याः सन्निहितोऽपि वा।

तस्य सिद्धिर्भवेद्देवि वाच्छितार्थप्रदायिनी।।

धन्यं धान्यं सुतां जायां हयं हस्तिनमेव च।

वसुन्धरां महाविद्यामष्टासिद्धिर्भवेद्ध्रुवम्।।

वैयाघ्राजिनरंचितस्वजघने रम्ये प्रलम्बोदरे।

खर्व्वेऽनिर्वचनीयपर्व्वसुभगे मुण्डावलीमण्डिते।।

कर्त्रीं कुन्दरुचिं विचित्ररचनां ज्ञानं दधाने पदे।

मातर्भक्तजनानुकम्पितमहामायेऽस्तु तुभ्यं नमः।।

।। इति श्री छिन्नमस्ता स्तोत्रम् सम्पूर्णम्।।

Further episodes of Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers

Further podcasts by RaJaT JaiN

Website of RaJaT JaiN