Devi Stotra देवी स्तोत्र - a podcast by RaJaT JaiN

from 2022-03-30T02:28:34

:: ::

Devi Stotra देवी स्तोत्र ◆

न मत्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो


न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः ।


न जाने मुद्रास्ते तदपि च न जाने विलपनं


परं जाने मातस्त्वदनुसरणं क्लेशहरणम्


विधेरज्ञानेन द्रविणविरहेणालसतया


विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत् । 

तदेतत् क्षन्तव्यं जननि सकलोद्धारिणि शिवे


कुपुत्रो जायेत क्वचिदपि कुमाता न भवति


पृथिव्यां पुत्रास्ते जननि बहवः सन्ति सरलाः


परं तेषां मध्ये विरलतरलोऽहं तव सुतः ।


मदीयोऽयं त्यागः समुचितमिदं नो तव शिवे


कुपुत्रो जायेत क्वचिदपि कुमाता न भवति


जगन्मातर्मातस्तव चरणसेवा न रचिता


न वा दत्तं देवि द्रविणमपि भूयस्तव मया।


तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे


कुपुत्रो जायेत क्वचिदपि कुमाता न भवति


परित्यक्ता देवा विविधविधसेवाकुलतया


मया पञ्चाशीतेरधिकमपनीते तु वयसि ।


इदानीं चेन्मातस्तव यदि कृपा नापि भविता


निरालम्बो लम्बोदरजननि कं यामि शरणम्


श्वपाको जल्पाको भवति मधुपाकोपमगिरा


निरातङ्को रङ्को विहरति चिरं कोटिकनकैः ।


तवापर्णे कर्णे विशति मनुवर्णे फलमिदं


जनः को जानीते जननि जपनीयं जपविधौ


चिताभस्मालेपो गरलमशनं दिक्पटधरो


जटाधारी कण्ठे भुजगपतिहारी पशुपतिः ।


कपाली भूतेशो भजति जगदीशैकपदवीं


भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम्


न मोक्षस्याकाङ्क्षा भवविभववाञ्छापि च न मे


न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुनः ।


अतस्त्वां संयाचे जननि जननं यातु मम वै


मृडानी रुद्राणी शिव शिव भवानीति जपतः


नाराधितासि विधिना विविधोपचारैः


किं रुक्षचिन्तनपरैर्न कृतं वचोभिः ।


श्यामे त्वमेव यदि किञ्चन मय्यनाथे


धत्से कृपामुचितमम्ब परं तवैव


आपत्सु मग्नः स्मरणं त्वदीयं


करोमि दुर्गे करुणार्णवेशि ।


नैतच्छठत्वं मम भावयेथाः


क्षुधातृषार्ता जननीं स्मरन्ति


जगदम्ब विचित्रमत्र किं


परिपूर्णा करुणास्ति चेन्मयि ।


अपराधपरम्परापरं


न हि माता समुपेक्षते सुतम्

मत्समः पातकी नास्ति पापघ्नी त्वत्समा न हि ।


एवं ज्ञात्वा महादेवि यथायोग्यं तथा कुरु

Further episodes of Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers

Further podcasts by RaJaT JaiN

Website of RaJaT JaiN