Ganga Ashtakam गंगा अष्टकम् - a podcast by RaJaT JaiN

from 2023-11-29T00:30

:: ::

Ganga Ashtakam गंगा अष्टकम ★

भगवति तव तीरे नीरमात्राशनोऽहं
विगतविषयतृष्ण: कृष्णमाराधयामि ।
सकलकलुषभंगे स्वर्गसोपानसंगे
तरलतरतरंगे देवि गंगे प्रसीद ।।1।।

भगवति भवलीलामौलिमाले तवाम्भ:
कणमणुपरिमाणं प्राणिनो ये स्प्रशन्ति ।
अमरनगरनारीचामरग्राहिणीनां विगतकलिकलंकातंकमंके लुठन्ति ।।2।।

ब्रह्माण्डं खण्डयन्ती हरशिरसि जटावल्लिमुल्लासयन्ती स्वर्लोकादापतन्ती कनकगिरिगुहागंडशैलात्स्खलन्ती ।
क्षोणीपृष्ठे लुठन्ती दुरितचयचमूर्नीर्भरं भत्र्सयन्ती पाथोधिं पूरयन्ती सुरनगरसरित्पावनी न: पुनातु ।।3।।

मज्जन्मातंगकुम्भच्युतमद मदिरामोदमत्तालिजालं
स्नानै: सिद्धांगनानां कुचयुगविगलत्कुंकुमासंगपिंगम् ।

सायंप्रातर्मुनीनां कुशकुसुमचयैश्छन्नतीरस्थनीरं पायान्नो गांगमम्भ: करिकलभकराक्रान्तरंहस्तरंगम् ।।4।।

आदावादिपितामह्स्य नियमव्यापारपात्रे जलं पश्चात्पन्नगशायिनो भगवत: पादोदकं पावनम् ।
भूय: शम्भुजटाविभूषण मणिर्जहनोर्महर्षेरियं
कन्या कल्मषनाशिनी भगवती भागीरथी दृश्यते ।।5।।

शैलेंद्रादवतारिणी निजजले मज्जज्जनोत्तारिणी पारावारविहारिणी भवभयश्रेणीसमुत्सारिणी ।

शेषाहेरनुकारिणी हरशिरोवल्लीदलाकारिणी काशीप्रान्तविहारिणी विजयते गंगा मनोहारिणी ।।6।।

कुतो वीचिर्वीचिस्तव यदि गता लोचनपथं त्वमापीता पीताम्बरपुरनिवासं वितरसि ।

त्वदुत्संगे गंगे पतति कायस्तनुभ्रतां तदा मात: शातक्रतवपदलाभोऽप्यतिलघु: ।।7।।

गंगे त्रैलोक्यसारे सकलसुरवधूधौतविस्तीर्णतोये पूर्णब्रह्मस्वरूपे हरिचरणजोहारिणी स्वर्गमार्गे ।

प्रायश्चित्तं यदि स्यात्तव जलकणिका ब्रह्महत्यादिपापे कस्त्वां स्तोतुं समर्थस्त्रिजगदघहरे देवि गंगे प्रसीद ।।8।।

मातर्जाहनवि शम्भुसंगवलिते मौलौ निधायाञ्जलिं त्वत्तीरे वपुषोऽवसानसमये नारायणांगघ्रिद्वयम् ।
सानन्दं स्मरतो भविष्यति मम प्राणप्रयाणोत्सवे भूयाद्भक्तिरविच्युताहरिहराद्वैतात्मिका शाश्वती ।।9।।

गंगाष्टकमिदं पुण्यं य: पठेत्प्रयतो नर: ।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ।।10।।

Further episodes of Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers

Further podcasts by RaJaT JaiN

Website of RaJaT JaiN