Jain Shanti Bhakti जैन शांति भक्ति (संस्कृत) - a podcast by RaJaT JaiN

from 2022-03-08T05:33

:: ::

Jain Shanti Bhakti जैन शांति भक्ति (संस्कृत) ★ न स्नेहाच्छरणं प्रयान्ति भगवन्! पादद्वयं ते प्रजा,
हेतुस्तत्र विचित्र-दुःख-निचयः, संसार घोराण्णवः । अत्यन्त-स्फुर दुर्ग - रश्मि -निकर,-व्याकरण- भूमण्डलो,
ग्रैष्म: कारयतीन्दु-पाद-सलिलच्-,छायानुरागं रविः॥१॥

क्रुद्धाशीर्विष-दृष्ट-दुर्जय-विष,-ज्वालावली विक्रम,
विद्या-भेषज-मन्त्र-तोय-हवनै-, र्याति प्रशान्तिं यथा।
तद्वत्ते चरणारुणाम्बुज-युगस्, - तोत्रोन्मुखानां नृणां,
विघ्ना: काय विनायकाश्च सहसा, शाम्यन्त्यहो विस्मयः॥ २॥

सन्तप्तोत्तम - काञ्चन - क्षितिधर, श्रीस्पधि गौराते,
पुंसां त्वच्चरणप्रणाम करणात् पीडा: प्रयान्ति क्षयम्। उद्यद्भास्करविस्फुरत्कर-शत-, व्याघात-निष्कासिता,
नाना देहि विलोचन-द्युतिहरा, शीघ्रं यथा शर्वरी॥ ३॥

त्रैलोक्येश्वर-भङ्ग-लब्ध-विजया, दत्यन्त रौद्रात्मकान्,
नाना जन्म-शतान्तरेषु पुरतो, जीवस्य संसार: ।
को वा प्रस्खलतीह केन विधिना, कालोग्र दावानलान्,
न स्याच्चेत्तव पाद-पद्म-युगल-स्तुत्यापगा-वारणम्॥४॥

लोकालोक-निरन्तर-प्रवितत-, ज्ञानैक-मूत्ते विभो!
नाना - रत्न - सिद्ध - दण्ड-रुचिर-श्वेतात-पत्रत्रय। त्वत्पाद-द्वय-पूत-गीत-रवत:, शीघ्रं द्रवन्त्यामया,
दर्पाध्मा त्-मृगेन्द्र भीम निंदा द्, वन्या यथा कुञ्जरा:॥5।।

दिव्य-स्त्री नयनाभिराम-विपुल, श्री मेरु-चूड़ामणि,
भास्वद् बाल दिवाकर-द्युति-हर-, प्राणी अष्ट-मण्डल।
सौख्यं त्वचा चरणारविन्द-युगल-, स्तुत्य व सम्प्राप्ते॥
अव्याबाध-मचिन्त्य-सार-मतुलं, त्यक्तोपमं शाश्वतं।६॥

यावन्नोदयते प्रभा परिकर: श्रीभास्करो भासयंस्,
तावद् धारयतीह पङ्कज-वनं, निद्राति भर-श्रमम्।
यावत्त्वच्चरणद्वयस्य भगवन्!, न स्यात् प्रसादोदयस्
तावज्जीव-निकाय एष वहति प्रायेण पापं महत्॥ ७॥

शान्तिं शान्तिजिनेन्द्र-शान्तमनसस् त्वत्पाद पद्माश्रयात्,
संप्राप्ता: पृथिवी-तलेषु बहव: शान्त्यर्थं प्राण:।
कारुण्यान् मम भाक्तिकस्य च विभो! दृष्टिं प्रसन्नां कुरु ,
त्वत्पादद्वय-दैवतस्य गदत: शान्त्यष्टकं भक्तितः॥ ८॥

शान्तिजिनं शशि-निर्मल-वक्त्रं,शीलगुण व्रतसंयमपात्रम्।
अष्टशतार्चित लक्षणगात्रं, नौमि जिनोत्तममम्बुज नेत्रम्॥ ९॥

पञ्चममीप्सित-चक्रधराणां, पूजितमिन्द्र नरेन्द्रगणैश्च।
शान्तिकरं गणशान्तिमभीप्सुः षोडशतीर्थकरंप्रणमामि।।१0॥

दिव्यतरु : सुर-पुष्प-सुवृष्टि, - र्दुन्दुभिरासन- योजन-घोषौ।
आतपवारणचामरयुग्मे,यस्य विभाति च मण्डलतेजः॥ ११॥

तं जगदर्चित-शान्ति-जिनेन्द्र, शान्तिकरं शिरसा प्रणमामि।
सर्वगणाय तु यच्छतु शान्तिं, मह्यमरं पठते परमां च॥१२॥

येऽभ्यर्चिता मुकुट-कुण्डल-हार-रत्नैः,
शक्रादिभिः सुरगणैः स्तुत-पादपद्माः।
ते मे जिना: प्रवर-वंश-जगत्प्रदीपास्,
तीर्थंकर: सतत शान्तिकरा भवन्तु॥१३॥

सम्पूजकानां प्रतिपालकानां यतीन्द्र-सामान्य तपोधनानाम्।
देशस्य राष्ट्रस्य पुरस्य राज्ञ करोतु शान्तिं भगवान् जिनेन्द्रः॥१४॥

क्षेमं सर्वप्रजानां, प्रभवतु बलवान्, धार्मिको भूमिपालः,
काले काले च सम्यग्, वितरतु मघवा, व्याध्यो यान्तु नाशम्।
दुर्भिक्षं चोरिमारिः, क्षणमपि जगतां, मास्मभूज्जीव- लोके, जैनेन्दंर धर्मचक्र, प्रभवतु सततं, सर्व-सौख्य प्रदायि॥ १५॥

तद् द्रव्य मव्ययमुदेतु शुभःस देश:,
संतन्यतां प्रतपतां सततं सकाल:।
भावः स नन्दतु सदा यद्नुग्रहेण,
रत्नत्रयं प्रतपतीह मुमुक्षुवर्गे॥ १६॥

प्रध्वस्त घाति कर्म:, केवल-ज्ञान भास्कर: ।
कुर्वन्तु जगतां शान्तिं वृषभाद्या जिनेश्वराः॥ १७॥


अंचलिका

इच्छामि भंते! संत भक्ति-काउसग्ग कओ, तस्सालोचेउं, पञ्च-महा-कल्लाण-संपण्णाणं अट्ठ-महापाडिहेर-सहियाणंचउतीसातिसय-विसेस संजुत्ताणं, बत्तीस-देवेंद-मणिमय-मउड-मत्थय महियाणं बलदेव-वासुदेव चक्कर-ऋषि-मुनि जदि-अणगारोवगूढाणं, थुइ-सय-सहस्स- निलयं, है-वीर-पच्छिम-मंगल-महापुराण णिच्चकालं,अंचेमि, पूजेमि, वंदामि, णमंसामि, दुक् खक्खओ, कम्मक्खओ, बोहिलाओ, सुगइगमणं, स माहिमरणं, जिणगुण-संपत्ति होउ मज्झं।

Further episodes of Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers

Further podcasts by RaJaT JaiN

Website of RaJaT JaiN